5 ESSENTIAL ELEMENTS FOR BHAIRAV KAVACH

5 Essential Elements For bhairav kavach

5 Essential Elements For bhairav kavach

Blog Article



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः

न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम्।

The sadhak life much like the life of Kubera and becomes triumphant all over the place. The Sadhak life a daily life free of charge from worries, incidents, and read more ailments.

 

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

कुंकुमेनाप्टगन्धेन गोरोचनैश्च केशरैः।



जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

षडङ्गसहितो देवो नित्यं रक्षतु भैरवः ॥ १२॥

Report this page